A 330-11 Ekādaśīmāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 330/11
Title: Ekādaśīmāhātmya
Dimensions: 28 x 12 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1924
Acc No.: NAK 4/969
Remarks:


Reel No. A 330-11 Inventory No. 80459

Title Ekādaśīmahātmyam

Remarks assigned to the Padmapurāṇa

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State Complete

Size 28.0 x 12.0 cm

Folios 12

Lines per Folio 12

Foliation figures in the both upper left and lower right-hand margin of the verso beneath the Marginal Title: sa. mā ka. and rāma

Scribe Durgānātha Śarmā

Date of Copying VS 1909 ŚS 1774

Place of Deposit NAK

Accession No. 4/969/2

Manuscript Features

This text is dated śrīśāke 1774 samvat 1909 sālamiti adhikabhādravadi 1 roja 2 likhitam

Given date in the filmcard ŚS 1924 is not correct

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

ekādaśī kathālikhyate ||

jaiminīr uvāca ||

gaṃgāyāḥ śubhamāhātmyaṃ viṣṇupūjāphalan tathā ||

annadā[[na]]sya māhātmyaṃ jaladānasya cottamam || 1 ||

viprapādodakasyāpi māhātmyaṃ pāpanāśanam ||

tvat prasādāc-chrutaṃ sarvaṃ setihāsaṃ puro (!) mayā || 2 ||

idānīṃ muniśārddūla śrotum ichāmi (!) sādaraḥ ||

ekādasyāḥ phalaṃ sarvaṃ sarvapātakanāśanam || 3 ||

kasmādekādaśī jātā kasyāḥ ko vā vidhir dvijaḥ ||

kadā vā kriyate kiṃvā phalaṃ tasyā vadasva me || 4 || (fol. 1v1–4)

End

vyāsa uvāca ||

tasyā etad vacaḥ śrutvā sa vipraḥ paramādbhutam ||

ekādaśīvrataṃ cittaṃ cakāra sudṛḍhaṃ nijam || 96 ||

sa rājā sā ca mahiṣī ciraṃ bhutkāṃ (!) vasundharām ||

ante viṣṇupuraṃ gatvā prāptavantau parampadam || 97 ||

vratarājasya māhātmyaṃ ye śṛṇvanti paṭhanti ca ||

pāpajālair vimuktās te labhante harisannidhim || 198 || (fol. 12v4–7)

Colophon

|| iti śrīpadmapurāṇe kriyāyogasāre vyāsajaiminisamvādāntargata śauridvijasuprajñā mahiṣī samvāde ekādaśī māhātmye puṇyavatāṃ pāpātmanāṃ panthānaṃ sukha duḥkhabhogānuvarṇanaṃnāma dvāviṃśatitamodhyāyaḥ || 22 || ||  iti śrīśāke 1774 samvat 1909 sālamiti adhikabhādravadi 1 roja 2 likhitam idaṃ durgānātha śarmmaṇā || || || (fol. 12v7–9)

Microfilm Details

Reel No. A 330/11

Date of Filming 25-04-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 30-03-2004

Bibliography